Bharat Ka Gauravshali Itihas : (Part – 1)

Bharat Ka Gauravshali Itihas : (Part – 1)

181
0
SHARE

Bharat Ka Gauravshali Itihas : (Part – 1)

O || आदिपुरुष: || O

जीव अष्टकम्

अहम् अचिन्त्यः अमरः नित्यो रूपः

अहं सत्यो सत्यांशः सत्यस्वरूपः

अहम् अक्लेद्य श्च अदाह्यः अशोष्यः

अहं कृष्णदासः अहं कृष्णदासः || १ ||

नाहं ब्रह्मा विष्णु च रुद्र: बसोब:

नाहम् आदित्यो मरुतः यक्षः देवः

नाहं बालः बृद्धश्च नारी पुरुषः

अहं कृष्णदासः अहं कृष्णदासः ||२||

अहं अजन्मा अब्ययो मुक्त सत्यः

अहम् कूटस्थाचल पुरुषो नित्यः

अहं कृष्णांश: कृष्ण देवस्य अंश:

अहं कृष्णदासः अहं कृष्णदासः || ३ ||

नाहम् एतत् देहश्च ना तस्य अंगः

नाहं कस्य संगश्च नाहम् असंगः

नाहं पंचप्राणः नाहं पंचकोषः

अहं कृष्णदासः अहं कृष्णदासः ||४||

अहं गुणातीतः अहं कालातीतः

अहं आनन्दो शिब स्वरूपो सत्यः

अहं चिदानन्दोहं कृष्णस्य दासः

अहं कृष्णदासः अहं कृष्णदासः ||५||

अहम् तेन सह एकत्वं सम्भन्धम्

अहम् तेन सह सम्भन्धम् पृथकम्

अहम् तदभेदाभेदश्च अचिन्त्यम्

अहं कृष्णदासः अहं कृष्णदासः ||६||

अहं विस्मृतवान् मम रूपोशुद्धः

अहं माया अनले देहे आबद्धः

अहं शतोशतः आशया निबद्धः

अहं कृष्णदासः अहं कृष्णदासः ||७||

अहं कृष्णदासः अहं कृष्णदासः

अहं कृष्णदासः अहं कृष्णदासः

अहं कृष्णदासः अहं कृष्णदासः

अहं कृष्णदासः अहं कृष्णदासः ||८||

|| इति जीव अष्टकम् सम्पूर्णम् ||